You may also like
avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam paraṁ bhāvam ajānanto mama bhūta-maheśvaram Synonyms: avajānanti — deride; mām — Me; mūḍhāḥ — foolish men; mānuṣīm — in a human form; tanum — a […]
Bg 2.13 dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati Synonyms: dehinaḥ — of the embodied; asmin — in this; yathā — […]
sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham Synonyms: sarvasya — of […]
bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram suhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati Synonyms: bhoktāram — the beneficiary; yajña — of sacrifices; tapasām — and penances and austerities; sarva–loka — of all planets […]