Bhagavad Gita Chapter 1 Slokas & Translation

kurushetra
dhṛtarāṣṭra uvāca
dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya

Synonyms

dhṛtarāṣṭraḥ uvāca — King Dhṛtarāṣṭra said; dharmakṣetre — in the place of pilgrimage; kurukṣetre — in the place named Kurukṣetra; samavetāḥ — assembled; yuyutsavaḥ — desiring to fight; māmakāḥ — my party (sons); pāṇḍavāḥ — the sons of Pāṇḍu; ca — and; eva — certainly; kim — what; akurvata — did they do; sañjaya — O Sañjaya.

Translation

Dhṛtarāṣṭra said: O Sañjaya, after my sons and the sons of Pāṇḍu assembled in the place of pilgrimage at Kurukṣetra, desiring to fight, what did they do?

sañjaya uvāca
dṛṣṭvā tu pāṇḍavānīkaṁ
vyūḍhaṁ duryodhanas tadā
ācāryam upasaṅgamya
rājā vacanam abravīt

Synonyms

sañjayaḥ uvāca — Sañjaya said; dṛṣṭvā — after seeing; tu — but; pāṇḍavaanīkam — the soldiers of the Pāṇḍavas; vyūḍham — arranged in a military phalanx; duryodhanaḥ — King Duryodhana; tadā — at that time; ācāryam — the teacher; upasaṅgamya — approaching; rājā — the king; vacanam — words; abravīt — spoke.

Translation

Sañjaya said: O King, after looking over the army arranged in military formation by the sons of Pāṇḍu, King Duryodhana went to his teacher and spoke the following words.

paśyaitāṁ pāṇḍu-putrānām
ācārya mahatīṁ camūm
vyūḍhāṁ drupada-putreṇa
tava śiṣyeṇa dhīmatā

Synonyms

paśya — behold; etām — this; pāṇḍuputrānām — of the sons of Pāṇḍu; ācārya — O teacher; mahatīm — great; camūm — military force; vyūḍhām — arranged; drupadaputreṇa — by the son of Drupada; tava — your; śiṣyeṇa — disciple; dhīmatā — very intelligent.

Translation

O my teacher, behold the great army of the sons of Pāṇḍu, so expertly arranged by your intelligent disciple the son of Drupada.

atra śūrā maheṣv-āsā
bhīmārjuna-samā yudhi
yuyudhāno virāṭaś ca
drupadaś ca mahā-rathaḥ

Synonyms

atra — here; śūrāḥ — heroes; mahāiṣuāsāḥ — mighty bowmen; bhīmaarjuna — to Bhīma and Arjuna; samāḥ — equal; yudhi — in the fight; yuyudhānaḥ — Yuyudhāna; virāṭaḥ — Virāṭa; ca — also; drupadaḥ — Drupada; ca — also; mahārathaḥ — great fighter.

Translation

Here in this army are many heroic bowmen equal in fighting to Bhīma and Arjuna: great fighters like Yuyudhāna, Virāṭa and Drupada.

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Synonyms

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīryavān — very powerful; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — and; śaibyaḥ — Śaibya; ca — and; narapuṅgavaḥ — hero in human society.

Translation

There are also great heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīryavān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahārathāḥ — great chariot fighters.

Translation

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.

asmākaṁ tu viśiṣṭā ye
tān nibodha dvijottama
nāyakā mama sainyasya
saṁjñārthaṁ tān bravīmi te

Synonyms

asmākam — our; tu — but; viśiṣṭāḥ — especially powerful; ye — who; tān — them; nibodha — just take note of, be informed; dvijauttama — O best of the brāhmaṇasnāyakāḥ — captains; mama — my; sainyasya — of the soldiers; saṁjñāartham — for information; tān — them; bravīmi — I am speaking; te — to you.

Translation

But for your information, O best of the brāhmaṇas, let me tell you about the captains who are especially qualified to lead my military force.

bhavān bhīṣmaś ca karṇaś ca
kṛpaś ca samitiṁ-jayaḥ
aśvatthāmā vikarṇaś ca
saumadattis tathaiva ca

Synonyms

bhavān — your good self; bhīṣmaḥ — Grandfather Bhīṣma; ca — also; karṇaḥ — Karṇa; ca — and; kṛpaḥ — Kṛpa; ca — and; samitimjayaḥ — always victorious in battle; aśvatthāmā — Aśvatthāmā; vikarṇaḥ — Vikarṇa; ca — as well as; saumadattiḥ — the son of Somadatta; tathā — as well as; eva — certainly; ca — also.

Translation

There are personalities like you, Bhīṣma, Karṇa, Kṛpa, Aśvatthāmā, Vikarṇa and the son of Somadatta called Bhūriśravā, who are always victorious in battle.

anye ca bahavaḥ śūrā
mad-arthe tyakta-jīvitāḥ
nānā-śastra-praharaṇāḥ
sarve yuddha-viśāradāḥ

Synonyms

anye — others; ca — also; bahavaḥ — in great numbers; śūrāḥ — heroes; matarthe — for my sake; tyaktajīvitāḥ — prepared to risk life; nānā — many; śastra — weapons; praharaṇāḥ — equipped with; sarve — all of them; yuddhaviśāradāḥ — experienced in military science.

Translation

There are many other heroes who are prepared to lay down their lives for my sake. All of them are well equipped with different kinds of weapons, and all are experienced in military science.

aparyāptaṁ tad asmākaṁ
balaṁ bhīṣmābhirakṣitam
paryāptaṁ tv idam eteṣāṁ
balaṁ bhīmābhirakṣitam

Synonyms

aparyāptam — immeasurable; tat — that; asmākam — of ours; balam — strength; bhīṣma — by Grandfather Bhīṣma; abhirakṣitam — perfectly protected; paryāptam — limited; tu — but; idam — all this; eteṣām — of the Pāṇḍavas; balam — strength; bhīma — by Bhīma; abhirakṣitam — carefully protected.

Translation

Our strength is immeasurable, and we are perfectly protected by Grandfather Bhīṣma, whereas the strength of the Pāṇḍavas, carefully protected by Bhīma, is limited.

ayaneṣu ca sarveṣu
yathā-bhāgam avasthitāḥ
bhīṣmam evābhirakṣantu
bhavantaḥ sarva eva hi

Synonyms

ayaneṣu — in the strategic points; ca — also; sarveṣu — everywhere; yathābhāgam — as differently arranged; avasthitāḥ— situated; bhīṣmam — unto Grandfather Bhīṣma; eva — certainly; abhirakṣantu — should give support; bhavantaḥ — you; sarve — all respectively; eva hi — certainly.

Translation

All of you must now give full support to Grandfather Bhīṣma, as you stand at your respective strategic points of entrance into the phalanx of the army.

tasya sañjanayan harṣaṁ
kuru-vṛddhaḥ pitāmahaḥ
siṁha-nādaṁ vinadyoccaiḥ
śaṅkhaṁ dadhmau pratāpavān

Synonyms

tasya — his; sañjanayan — increasing; harṣam — cheerfulness; kuruvṛddhaḥ — the grandsire of the Kuru dynasty (Bhīṣma); pitāmahaḥ — the grandfather; siṁhanādam — roaring sound, like that of a lion; vinadya — vibrating; uccaiḥ — very loudly; śaṅkham — conchshell; dadhmau — blew; pratāpavān — the valiant.

Translation

Then Bhīṣma, the great valiant grandsire of the Kuru dynasty, the grandfather of the fighters, blew his conchshell very loudly, making a sound like the roar of a lion, giving Duryodhana joy.

tataḥ śaṅkhāś ca bheryaś ca
paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta
sa śabdas tumulo ’bhavat

Synonyms

tataḥ — thereafter; śaṅkhāḥ — conchshells; ca — also; bheryaḥ — large drums; ca — and; paṇavaānaka — small drums and kettledrums; gomukhāḥ — horns; sahasā — all of a sudden; eva — certainly; abhyahanyanta — were simultaneously sounded; saḥ — that; śabdaḥ — combined sound; tumulaḥ — tumultuous; abhavat — became.

Translation

After that, the conchshells, drums, bugles, trumpets and horns were all suddenly sounded, and the combined sound was tumultuous.

tataḥ śvetair hayair yukte
mahati syandane sthitau
mādhavaḥ pāṇḍavaś caiva
divyau śaṅkhau pradadhmatuḥ

Synonyms

tataḥ — thereafter; śvetaiḥ — with white; hayaiḥ — horses; yukte — being yoked; mahati — in a great; syandane — chariot; sthitau — situated; mādhavaḥ — Kṛṣṇa (the husband of the goddess of fortune); pāṇḍavaḥ — Arjuna (the son of Pāṇḍu); ca — also; eva — certainly; divyau — transcendental; śaṅkhau — conchshells; pradadhmatuḥ — sounded.

Translation

On the other side, both Lord Kṛṣṇa and Arjuna, stationed on a great chariot drawn by white horses, sounded their transcendental conchshells.

pāñcajanyaṁ hṛṣīkeśo
devadattaṁ dhanañ-jayaḥ
pauṇḍraṁ dadhmau mahā-śaṅkhaṁ
bhīma-karmā vṛkodaraḥ

Synonyms

pāñcajanyam — the conchshell named Pāñcajanya; hṛṣīkaīśaḥ — Hṛṣīkeśa (Kṛṣṇa, the Lord who directs the senses of the devotees); devadattam — the conchshell named Devadatta; dhanamjayaḥ — Dhanañjaya (Arjuna, the winner of wealth); pauṇḍram — the conch named Pauṇḍra; dadhmau — blew; mahāśaṅkham — the terrific conchshell; bhīmakarmā — one who performs herculean tasks; vṛkaudaraḥ — the voracious eater (Bhīma).

Translation

Lord Kṛṣṇa blew His conchshell, called Pāñcajanya; Arjuna blew his, the Devadatta; and Bhīma, the voracious eater and performer of herculean tasks, blew his terrific conchshell, called Pauṇḍra.

anantavijayaṁ rājā
kuntī-putro yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca
sughoṣa-maṇipuṣpakau
kāśyaś ca parameṣv-āsaḥ
śikhaṇḍī ca mahā-rathaḥ
dhṛṣṭadyumno virāṭaś ca
sātyakiś cāparājitaḥ
drupado draupadeyāś ca
sarvaśaḥ pṛthivī-pate
saubhadraś ca mahā-bāhuḥ
śaṅkhān dadhmuḥ pṛthak pṛthak

Synonyms

anantavijayam — the conch named Ananta-vijaya; rājā — the king; kuntīputraḥ — the son of Kuntī; yudhiṣṭhiraḥ — Yudhiṣṭhira; nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — and; sughoṣamaṇipuṣpakau — the conches named Sughoṣa and Maṇipuṣpaka; kāśyaḥ — the King of Kāśī (Vārāṇasī); ca — and; paramaiṣuāsaḥ — the great archer; śikhaṇḍī — Śikhaṇḍī; ca — also; mahārathaḥ — one who can fight alone against thousands; dhṛṣṭadyumnaḥ — Dhṛṣṭadyumna (the son of King Drupada); virāṭaḥ — Virāṭa (the prince who gave shelter to the Pāṇḍavas while they were in disguise); ca — also; sātyakiḥ — Sātyaki (the same as Yuyudhāna, the charioteer of Lord Kṛṣṇa); ca — and; aparājitaḥ— who had never been vanquished; drupadaḥ — Drupada, the King of Pāñcāla; draupadeyāḥ — the sons of Draupadī; ca— also; sarvaśaḥ — all; pṛthivīpate — O King; saubhadraḥ — Abhimanyu, the son of Subhadrā; ca — also; mahābāhuḥ — mighty-armed; śaṅkhān — conchshells; dadhmuḥ — blew; pṛthak pṛthak — each separately.

Translation

King Yudhiṣṭhira, the son of Kuntī, blew his conchshell, the Ananta-vijaya, and Nakula and Sahadeva blew the Sughoṣa and Maṇipuṣpaka. That great archer the King of Kāśī, the great fighter Śikhaṇḍī, Dhṛṣṭadyumna, Virāṭa, the unconquerable Sātyaki, Drupada, the sons of Draupadī, and others, O King, such as the mighty-armed son of Subhadrā, all blew their respective conchshells.

sa ghoṣo dhārtarāṣṭrāṇāṁ
hṛdayāni vyadārayat
nabhaś ca pṛthivīṁ caiva
tumulo ’bhyanunādayan

Synonyms

saḥ — that; ghoṣaḥ — vibration; dhārtarāṣṭrāṇām — of the sons of Dhṛtarāṣṭra; hṛdayāni — hearts; vyadārayat — shattered; nabhaḥ — the sky; ca — also; pṛthivīm — the surface of the earth; ca — also; eva — certainly; tumulaḥ — uproarious; abhyanunādayan — resounding.

Translation

The blowing of these different conchshells became uproarious. Vibrating both in the sky and on the earth, it shattered the hearts of the sons of Dhṛtarāṣṭra.

atha vyavasthitān dṛṣṭvā
dhārtarāṣṭrān kapi-dhvajaḥ
pravṛtte śastra-sampāte
dhanur udyamya pāṇḍavaḥ
hṛṣīkeśaṁ tadā vākyam
idam āha mahī-pate

Synonyms

atha — thereupon; vyavasthitān — situated; dṛṣṭvā — looking upon; dhārtarāṣṭrān — the sons of Dhṛtarāṣṭra; kapidhvajaḥ — he whose flag was marked with Hanumān; pravṛtte — while about to engage; śastrasampāte — in releasing his arrows; dhanuḥ — bow; udyamya — taking up; pāṇḍavaḥ — the son of Pāṇḍu (Arjuna); hṛṣīkeśam — unto Lord Kṛṣṇa; tadā — at that time; vākyam — words; idam — these; āha — said; mahīpate — O King.

Translation

At that time Arjuna, the son of Pāṇḍu, seated in the chariot bearing the flag marked with Hanumān, took up his bow and prepared to shoot his arrows. O King, after looking at the sons of Dhṛtarāṣṭra drawn in military array, Arjuna then spoke to Lord Kṛṣṇa these words.

arjuna uvāca
senayor ubhayor madhye
rathaṁ sthāpaya me ’cyuta
yāvad etān nirīkṣe ’haṁ
yoddhu-kāmān avasthitān
kair mayā saha yoddhavyam
asmin raṇa-samudyame

Synonyms

arjunaḥ uvāca — Arjuna said; senayoḥ — of the armies; ubhayoḥ — both; madhye — between; ratham — the chariot; sthāpaya — please keep; me — my; acyuta — O infallible one; yāvat — as long as; etān — all these; nirīkṣe — may look upon; aham — I; yoddhukāmān — desiring to fight; avasthitān — arrayed on the battlefield; kaiḥ — with whom; mayā — by me; saha — together; yoddhavyam — have to fight; asmin — in this; raṇa — strife; samudyame — in the attempt.

Translation

Arjuna said: O infallible one, please draw my chariot between the two armies so that I may see those present here, who desire to fight, and with whom I must contend in this great trial of arms.

yotsyamānān avekṣe ’haṁ
ya ete ’tra samāgatāḥ
dhārtarāṣṭrasya durbuddher
yuddhe priya-cikīrṣavaḥ

Synonyms

yotsyamānān — those who will be fighting; avekṣe — let me see; aham — I; ye — who; ete — those; atra — here; samāgatāḥ — assembled; dhārtarāṣṭrasya — for the son of Dhṛtarāṣṭra; durbuddheḥ — evil-minded; yuddhe — in the fight; priya — well; cikīrṣavaḥ — wishing.

Translation

Let me see those who have come here to fight, wishing to please the evil-minded son of Dhṛtarāṣṭra.

sañjaya uvāca
evam ukto hṛṣīkeśo
guḍākeśena bhārata
senayor ubhayor madhye
sthāpayitvā rathottamam

Synonyms

sañjayaḥ uvāca — Sañjaya said; evam — thus; uktaḥ — addressed; hṛṣīkeśaḥ — Lord Kṛṣṇa; guḍākeśena — by Arjuna; bhārata — O descendant of Bharata; senayoḥ — of the armies; ubhayoḥ — both; madhye — in the midst; sthāpayitvā — placing; rathauttamam — the finest chariot.

Translation

Sañjaya said: O descendant of Bharata, having thus been addressed by Arjuna, Lord Kṛṣṇa drew up the fine chariot in the midst of the armies of both parties.

bhīṣma-droṇa-pramukhataḥ
sarveṣāṁ ca mahī-kṣitām
uvāca pārtha paśyaitān
samavetān kurūn iti

Synonyms

bhīṣma — Grandfather Bhīṣma; droṇa — the teacher Droṇa; pramukhataḥ — in front of; sarveṣām — all; ca — also; mahīkṣitām — chiefs of the world; uvāca — said; pārtha — O son of Pṛthā; paśya — just behold; etān — all of them; samavetān— assembled; kurūn — the members of the Kuru dynasty; iti — thus.

Translation

In the presence of Bhīṣma, Droṇa and all the other chieftains of the world, the Lord said, “Just behold, Pārtha, all the Kurus assembled here.”

tatrāpaśyat sthitān pārthaḥ
pitṝn atha pitāmahān
ācāryān mātulān bhrātṝn
putrān pautrān sakhīṁs tathā
śvaśurān suhṛdaś caiva
senayor ubhayor api

Synonyms

tatra — there; apaśyat — he could see; sthitān — standing; pārthaḥ — Arjuna; pitṝn — fathers; atha — also; pitāmahān — grandfathers; ācāryān — teachers; mātulān — maternal uncles; bhrātṝn — brothers; putrān — sons; pautrān — grandsons; sakhīn — friends; tathā — too; śvaśurān — fathers-in-law; suhṛdaḥ — well-wishers; ca — also; eva — certainly; senayoḥ — of the armies; ubhayoḥ — of both parties; api — including.

Translation

There Arjuna could see, within the midst of the armies of both parties, his fathers, grandfathers, teachers, maternal uncles, brothers, sons, grandsons, friends, and also his fathers-in-law and well-wishers.

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Synonyms

tān — all of them; samīkṣya — after seeing; saḥ — he; kaunteyaḥ — the son of Kuntī; sarvān — all kinds of; bandhūn — relatives; avasthitān — situated; kṛpayā — by compassion; parayā — of a high grade; āviṣṭaḥ — overwhelmed; viṣīdan — while lamenting; idam — thus; abravīt — spoke.

Translation

When the son of Kuntī, Arjuna, saw all these different grades of friends and relatives, he became overwhelmed with compassion and spoke thus.

arjuna uvāca
dṛṣṭvemaṁ sva-janaṁ kṛṣṇa
yuyutsuṁ samupasthitam
sīdanti mama gātrāṇi
mukhaṁ ca pariśuṣyati

Synonyms

arjunaḥ uvāca — Arjuna said; dṛṣṭvā — after seeing; imam — all these; svajanam — kinsmen; kṛṣṇa — O Kṛṣṇa; yuyutsum — all in a fighting spirit; samupasthitam — present; sīdanti — are quivering; mama — my; gātrāṇi — limbs of the body; mukham — mouth; ca — also; pariśuṣyati — is drying up.

Translation

Arjuna said: My dear Kṛṣṇa, seeing my friends and relatives present before me in such a fighting spirit, I feel the limbs of my body quivering and my mouth drying up.

vepathuś ca śarīre me
roma-harṣaś ca jāyate
gāṇḍīvaṁ sraṁsate hastāt
tvak caiva paridahyate

Synonyms

vepathuḥ — trembling of the body; ca — also; śarīre — on the body; me — my; romaharṣaḥ — standing of hair on end; ca— also; jāyate — is taking place; gāṇḍīvam — the bow of Arjuna; sraṁsate — is slipping; hastāt — from the hand; tvak — skin; ca — also; eva — certainly; paridahyate — is burning.

Translation

My whole body is trembling, my hair is standing on end, my bow Gāṇḍīva is slipping from my hand, and my skin is burning.

na ca śaknomy avasthātuṁ
bhramatīva ca me manaḥ
nimittāni ca paśyāmi
viparītāni keśava

Synonyms

na — nor; ca — also; śaknomi — am I able; avasthātum — to stay; bhramati — forgetting; iva — as; ca — and; me — my; manaḥ — mind; nimittāni — causes; ca — also; paśyāmi — I see; viparītāni — just the opposite; keśava — O killer of the demon Keśī (Kṛṣṇa).

Translation

I am now unable to stand here any longer. I am forgetting myself, and my mind is reeling. I see only causes of misfortune, O Kṛṣṇa, killer of the Keśī demon.

na ca śreyo ’nupaśyāmi
hatvā sva-janam āhave
na kāṅkṣe vijayaṁ kṛṣṇa
na ca rājyaṁ sukhāni ca

Synonyms

na — nor; ca — also; śreyaḥ — good; anupaśyāmi — do I foresee; hatvā — by killing; svajanam — own kinsmen; āhave — in the fight; na — nor; kāṅkṣe — do I desire; vijayam — victory; kṛṣṇa — O Kṛṣṇa; na — nor; ca — also; rājyam — kingdom; sukhāni — happiness thereof; ca — also.

Translation

I do not see how any good can come from killing my own kinsmen in this battle, nor can I, my dear Kṛṣṇa, desire any subsequent victory, kingdom or happiness.

kiṁ no rājyena govinda
kiṁ bhogair jīvitena vā
yeṣām arthe kāṅkṣitaṁ no
rājyaṁ bhogāḥ sukhāni ca
ta ime ’vasthitā yuddhe
prāṇāṁs tyaktvā dhanāni ca
ācāryāḥ pitaraḥ putrās
tathaiva ca pitāmahāḥ
mātulāḥ śvaśurāḥ pautrāḥ
śyālāḥ sambandhinas tathā
etān na hantum icchāmi
ghnato ’pi madhusūdana
api trailokya-rājyasya
hetoḥ kiṁ nu mahī-kṛte
nihatya dhārtarāṣṭrān naḥ
kā prītiḥ syāj janārdana

Synonyms

kim — what use; naḥ — to us; rājyena — is the kingdom; govinda — O Kṛṣṇa; kim — what; bhogaiḥ — enjoyment; jīvitena— living;  — either; yeṣām — of whom; arthe — for the sake; kāṅkṣitam — is desired; naḥ — by us; rājyam — kingdom; bhogāḥ — material enjoyment; sukhāni — all happiness; ca — also; te — all of them; ime — these; avasthitāḥ — situated; yuddhe — on this battlefield; prāṇān — lives; tyaktvā — giving up; dhanāni — riches; ca — also; ācāryāḥ — teachers; pitaraḥ — fathers; putrāḥ — sons; tathā — as well as; eva — certainly; ca — also; pitāmahāḥ — grandfathers; mātulāḥ — maternal uncles; śvaśurāḥ — fathers-in-law; pautrāḥ — grandsons; śyālāḥ — brothers-in-law; sambandhinaḥ — relatives; tathā — as well as; etān — all these; na — never; hantum — to kill; icchāmi — do I wish; ghnataḥ — being killed; api — even; madhusūdana — O killer of the demon Madhu (Kṛṣṇa); api — even if; trailokya — of the three worlds; rājyasya — for the kingdom; hetoḥ — in exchange; kim nu — what to speak of; mahīkṛte — for the sake of the earth; nihatya — by killing; dhārtarāṣṭrān — the sons of Dhṛtarāṣṭra; naḥ — our;  — what; prītiḥ — pleasure; syāt — will there be; janārdana — O maintainer of all living entities.

Translation

O Govinda, of what avail to us are a kingdom, happiness or even life itself when all those for whom we may desire them are now arrayed on this battlefield? O Madhusūdana, when teachers, fathers, sons, grandfathers, maternal uncles, fathers-in-law, grandsons, brothers-in-law and other relatives are ready to give up their lives and properties and are standing before me, why should I wish to kill them, even though they might otherwise kill me? O maintainer of all living entities, I am not prepared to fight with them even in exchange for the three worlds, let alone this earth. What pleasure will we derive from killing the sons of Dhṛtarāṣṭra?

pāpam evāśrayed asmān
hatvaitān ātatāyinaḥ
tasmān nārhā vayaṁ hantuṁ
dhārtarāṣṭrān sa-bāndhavān
sva-janaṁ hi kathaṁ hatvā
sukhinaḥ syāma mādhava

Synonyms

pāpam — vices; eva — certainly; āśrayet — must come upon; asmān — us; hatvā — by killing; etān — all these; ātatāyinaḥ— aggressors; tasmāt — therefore; na — never; arhāḥ — deserving; vayam — we; hantum — to kill; dhārtarāṣṭrān — the sons of Dhṛtarāṣṭra; sabāndhavān — along with friends; svajanam — kinsmen; hi — certainly; katham — how; hatvā — by killing; sukhinaḥ — happy; syāma — will we become; mādhava — O Kṛṣṇa, husband of the goddess of fortune.

Translation

Sin will overcome us if we slay such aggressors. Therefore it is not proper for us to kill the sons of Dhṛtarāṣṭra and our friends. What should we gain, O Kṛṣṇa, husband of the goddess of fortune, and how could we be happy by killing our own kinsmen?

yady apy ete na paśyanti
lobhopahata-cetasaḥ
kula-kṣaya-kṛtaṁ doṣaṁ
mitra-drohe ca pātakam
kathaṁ na jñeyam asmābhiḥ
pāpād asmān nivartitum
kula-kṣaya-kṛtaṁ doṣaṁ
prapaśyadbhir janārdana

Synonyms

yadi — if; api — even; ete — they; na — do not; paśyanti — see; lobha — by greed; upahata — overpowered; cetasaḥ — their hearts; kulakṣaya — in killing the family; kṛtam — done; doṣam — fault; mitradrohe — in quarreling with friends; ca — also; pātakam — sinful reactions; katham — why; na — should not; jñeyam — be known; asmābhiḥ — by us; pāpāt— from sins; asmāt — these; nivartitum — to cease; kulakṣaya — in the destruction of a dynasty; kṛtam — done; doṣam— crime; prapaśyadbhiḥ — by those who can see; janārdana — O Kṛṣṇa.

Translation

O Janārdana, although these men, their hearts overtaken by greed, see no fault in killing one’s family or quarreling with friends, why should we, who can see the crime in destroying a family, engage in these acts of sin?

kula-kṣaye praṇaśyanti
kula-dharmāḥ sanātanāḥ
dharme naṣṭe kulaṁ kṛtsnam
adharmo ’bhibhavaty uta

Synonyms

kulakṣaye — in destroying the family; praṇaśyanti — become vanquished; kuladharmāḥ — the family traditions; sanātanāḥ — eternal; dharme — religion; naṣṭe — being destroyed; kulam — family; kṛtsnam — whole; adharmaḥ — irreligion; abhibhavati — transforms; uta — it is said.

Translation

With the destruction of the dynasty, the eternal family tradition is vanquished, and thus the rest of the family becomes involved in irreligion.

adharmābhibhavāt kṛṣṇa
praduṣyanti kula-striyaḥ
strīṣu duṣṭāsu vārṣṇeya
jāyate varṇa-saṅkaraḥ

Synonyms

adharma — irreligion; abhibhavāt — having become predominant; kṛṣṇa — O Kṛṣṇa; praduṣyanti — become polluted; kulastriyaḥ — family ladies; strīṣu — by the womanhood; duṣṭāsu — being so polluted; vārṣṇeya — O descendant of Vṛṣṇi; jāyate — comes into being; varṇasaṅkaraḥ — unwanted progeny.

Translation

When irreligion is prominent in the family, O Kṛṣṇa, the women of the family become polluted, and from the degradation of womanhood, O descendant of Vṛṣṇi, comes unwanted progeny.

saṅkaro narakāyaiva
kula-ghnānāṁ kulasya ca
patanti pitaro hy eṣāṁ
lupta-piṇḍodaka-kriyāḥ

Synonyms

saṅkaraḥ — such unwanted children; narakāya — make for hellish life; eva — certainly; kulaghnānām — for those who are killers of the family; kulasya — for the family; ca — also; patanti — fall down; pitaraḥ — forefathers; hi — certainly; eṣām — of them; lupta — stopped; piṇḍa — of offerings of food; udaka — and water; kriyāḥ — performances.

Translation

An increase of unwanted population certainly causes hellish life both for the family and for those who destroy the family tradition. The ancestors of such corrupt families fall down, because the performances for offering them food and water are entirely stopped.

doṣair etaiḥ kula-ghnānāṁ
varṇa-saṅkara-kārakaiḥ
utsādyante jāti-dharmāḥ
kula-dharmāś ca śāśvatāḥ

Synonyms

doṣaiḥ — by such faults; etaiḥ — all these; kulaghnānām — of the destroyers of the family; varṇasaṅkara — of unwanted children; kārakaiḥ — which are causes; utsādyante — are devastated; jātidharmāḥ — community projects; kuladharmāḥ— family traditions; ca — also; śāśvatāḥ — eternal.

Translation

By the evil deeds of those who destroy the family tradition and thus give rise to unwanted children, all kinds of community projects and family welfare activities are devastated.

utsanna-kula-dharmāṇāṁ
manuṣyāṇāṁ janārdana
narake niyataṁ vāso
bhavatīty anuśuśruma

Synonyms

utsanna — spoiled; kuladharmāṇām — of those who have the family traditions; manuṣyāṇām — of such men; janārdana— O Kṛṣṇa; narake — in hell; niyatam — always; vāsaḥ — residence; bhavati — it so becomes; iti — thus; anuśuśruma — I have heard by disciplic succession.

Translation

O Kṛṣṇa, maintainer of the people, I have heard by disciplic succession that those whose family traditions are destroyed dwell always in hell.

aho bata mahat pāpaṁ
kartuṁ vyavasitā vayam
yad rājya-sukha-lobhena
hantuṁ sva-janam udyatāḥ

Synonyms

aho — alas; bata — how strange it is; mahat — great; pāpam — sins; kartum — to perform; vyavasitāḥ — have decided; vayam — we; yat — because; rājyasukhalobhena — driven by greed for royal happiness; hantum — to kill; svajanam — kinsmen; udyatāḥ — trying.

Translation

Alas, how strange it is that we are preparing to commit greatly sinful acts. Driven by the desire to enjoy royal happiness, we are intent on killing our own kinsmen.

yadi mām apratīkāram
aśastraṁ śastra-pāṇayaḥ
dhārtarāṣṭrā raṇe hanyus
tan me kṣema-taraṁ bhavet

Synonyms

yadi — even if; mām — me; apratīkāram — without being resistant; aśastram — without being fully equipped; śastrapāṇayaḥ — those with weapons in hand; dhārtarāṣṭrāḥ — the sons of Dhṛtarāṣṭra; raṇe — on the battlefield; hanyuḥ — may kill; tat — that; me — for me; kṣemataram — better; bhavet — would be.

Translation

Better for me if the sons of Dhṛtarāṣṭra, weapons in hand, were to kill me unarmed and unresisting on the battlefield.

sañjaya uvāca
evam uktvārjunaḥ saṅkhye
rathopastha upāviśat
visṛjya sa-śaraṁ cāpaṁ
śoka-saṁvigna-mānasaḥ

Synonyms

sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā — saying; arjunaḥ — Arjuna; saṅkhye — in the battlefield; ratha — of the chariot; upasthe — on the seat; upāviśat — sat down again; visṛjya — putting aside; saśaram — along with arrows; cāpam — the bow; śoka — by lamentation; saṁvigna — distressed; mānasaḥ — within the mind.

Translation

Sañjaya said: Arjuna, having thus spoken on the battlefield, cast aside his bow and arrows and sat down on the chariot, his mind overwhelmed with grief.

Leave a comment

Generic selectors
Exact matches only
Search in title
Search in content
Search in posts
Search in pages
Only Creative Commons


WARNING: All images from Google Images (http://www.google.com/images) have reserved rights, so don't use images without license! Author of plugin are not liable for any damages arising from its use.
Title
Caption
File name
Size
Alignment
Link to
  Open new windows
  Rel nofollow