Observing the Armies on the Battlefield of Kurukṣetra TEXT 1 dhṛtarāṣṭra uvāca dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya […]
brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām Synonyms: brahma–bhūtaḥ — being one with the Absolute; prasanna–ātmā — fully joyful; na — never; śocati — […]
Bg. 1.1 dhṛtarāṣṭra uvācadharma-kṣetre kuru-kṣetresamavetā yuyutsavaḥmāmakāḥ pāṇḍavāś caivakim akurvata sañjaya Dhṛtarāṣṭra said: O Sañjaya, after my sons and the sons of Pāṇḍu […]
WARNING: All images from Google Images
(http://www.google.com/images) have reserved rights, so don't use images without license! Author of
plugin are not liable for any damages arising from its use.