BG 2.13 Bg 2.13 dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati Synonyms: dehinaḥ — of the embodied; asmin — in this; yathā — […]
So actual witness is the Supreme Personality of Godhead. The verse for class described Lord Yamaraja as omniscient. He resides in his own abode or in everyone’s heart like the Paramatma, […]
BG 16.21 tri-vidhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet Synonyms: tri–vidham — of three kinds; narakasya — of hell; idam — this; dvāram — gate; nāśanam — […]