sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham Synonyms: sarvasya — of […]
yajña-śiṣṭāśinaḥ santo mucyante sarva-kilbiṣaiḥ bhuñjate te tv aghaṁ pāpā ye pacanty ātma-kāraṇāt Synonyms: yajña–śiṣṭa — of food taken after performance of yajña; aśinaḥ — eaters; santaḥ — […]
Bg. 1.1 dhṛtarāṣṭra uvācadharma-kṣetre kuru-kṣetresamavetā yuyutsavaḥmāmakāḥ pāṇḍavāś caivakim akurvata sañjaya Dhṛtarāṣṭra said: O Sañjaya, after my sons and the sons of Pāṇḍu […]
WARNING: All images from Google Images
(http://www.google.com/images) have reserved rights, so don't use images without license! Author of
plugin are not liable for any damages arising from its use.